Shiva Purana
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा । अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३ ॥
Then worship the Lord with fragrant flowers and other oṁkāras in seven parts. After chanting the mantra one should then present the cow mudra to the deity.
english translation
abhyarcya gandhapuSpAdyaiH praNavena ca saptadhA । abhimaMtrya tatastasmindhenumudrAM pradarzayet ॥ 3 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा । अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३ ॥
Then worship the Lord with fragrant flowers and other oṁkāras in seven parts. After chanting the mantra one should then present the cow mudra to the deity.
english translation
abhyarcya gandhapuSpAdyaiH praNavena ca saptadhA । abhimaMtrya tatastasmindhenumudrAM pradarzayet ॥ 3 ॥
hk transliteration by Sanscript