Shiva Purana
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ॥ आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ॥ २ ॥
Placing the ordinary object one should then worship it with the oṁkāra. Fill it with pure water and fragrant sandalwood and other fragrances.
english translation
sthApya sAdhArakaM taM tu praNavenArcayettataH ॥ ApUryya zuddhatoyena candanAdisugaMdhinA ॥ 2 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ॥ आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ॥ २ ॥
Placing the ordinary object one should then worship it with the oṁkāra. Fill it with pure water and fragrant sandalwood and other fragrances.
english translation
sthApya sAdhArakaM taM tu praNavenArcayettataH ॥ ApUryya zuddhatoyena candanAdisugaMdhinA ॥ 2 ॥
hk transliteration by Sanscript