Shiva Purana
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ॥ २५॥
The face of the moon-like figure or the face of the monkey. and his wife of the north and the daughter of the Maruts.
english translation
candrabimbAbhavadanaM harivaktramathApi vA ॥ uttarasyAntathA tasya bhAryAM ca marutAM sutAm ॥ 25॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ॥ २५॥
The face of the moon-like figure or the face of the monkey. and his wife of the north and the daughter of the Maruts.
english translation
candrabimbAbhavadanaM harivaktramathApi vA ॥ uttarasyAntathA tasya bhAryAM ca marutAM sutAm ॥ 25॥
hk transliteration by Sanscript