Shiva Purana
आत्मानं गंधपुष्पादिपूजोपकरणानि च ॥ प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८ ॥
He shall sprinkle himself and the scents, flowers and other materials of worship. After performing Prāṇāyāma thrice he shall utter the names of the sages etc.
english translation
AtmAnaM gaMdhapuSpAdipUjopakaraNAni ca ॥ prANAyAmatrayaM kRtvA RSyAdikamathAcaret ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
आत्मानं गंधपुष्पादिपूजोपकरणानि च ॥ प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८ ॥
He shall sprinkle himself and the scents, flowers and other materials of worship. After performing Prāṇāyāma thrice he shall utter the names of the sages etc.
english translation
AtmAnaM gaMdhapuSpAdipUjopakaraNAni ca ॥ prANAyAmatrayaM kRtvA RSyAdikamathAcaret ॥ 8 ॥
hk transliteration by Sanscript