Shiva Purana
दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ॥ वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४ ॥
He shall perform the Nyāsa starting with the thumb of the right hand and ending with the little finger of the left hand.
english translation
dakSahastasthitAMguSThaM samArabhya yathAkramam ॥ vAmahastakaniSThAMtaM vinyasetpUrvavatkramAt ॥ 64 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ॥ वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४ ॥
He shall perform the Nyāsa starting with the thumb of the right hand and ending with the little finger of the left hand.
english translation
dakSahastasthitAMguSThaM samArabhya yathAkramam ॥ vAmahastakaniSThAMtaM vinyasetpUrvavatkramAt ॥ 64 ॥
hk transliteration by Sanscript