Shiva Purana
प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ॥ छन्दोत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१ ॥
O goddess, the sage of Praṇava is Brahmā, the metre is Gāyatrī and the deity is the great Ātman, Sadāśiva that is I myself.
english translation
praNavasya RSirbrahmA devi gAyatramIritam ॥ chandotra devatAhaM vai paramAtmA sadAzivaH ॥ 61 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ॥ छन्दोत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१ ॥
O goddess, the sage of Praṇava is Brahmā, the metre is Gāyatrī and the deity is the great Ātman, Sadāśiva that is I myself.
english translation
praNavasya RSirbrahmA devi gAyatramIritam ॥ chandotra devatAhaM vai paramAtmA sadAzivaH ॥ 61 ॥
hk transliteration by Sanscript