Shiva Purana
निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ॥ हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥ ५२ ॥
He shall restrain the vital breath and remember the Haṃsa mantra. Through the Brahma Nāḍī he shall then bring about the living consciousness in the heart.
english translation
niruddhaprANa AsIno haMsamaMtramanusmaran ॥ hRdisthaM jIvacaitanyaM brahmanADyA samAna yet ॥ 52 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ॥ हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥ ५२ ॥
He shall restrain the vital breath and remember the Haṃsa mantra. Through the Brahma Nāḍī he shall then bring about the living consciousness in the heart.
english translation
niruddhaprANa AsIno haMsamaMtramanusmaran ॥ hRdisthaM jIvacaitanyaM brahmanADyA samAna yet ॥ 52 ॥
hk transliteration by Sanscript