Shiva Purana
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥ विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥ ३५ ॥
Thus worshiping the sun-god who covered the three worlds He formed a circle and concentrated on the four sides of the back.
english translation
evaM tryAvaraNaM devaM samabhyarcya divAkaram ॥ viracya maMDalaM pazcAccaturasraM samAhitaH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥ विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥ ३५ ॥
Thus worshiping the sun-god who covered the three worlds He formed a circle and concentrated on the four sides of the back.
english translation
evaM tryAvaraNaM devaM samabhyarcya divAkaram ॥ viracya maMDalaM pazcAccaturasraM samAhitaH ॥ 35 ॥
hk transliteration by Sanscript