Shiva Purana
निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ॥ शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना ॥ २१ ॥
With his breath restrained he sat down at the root of his own roots By the power of that effulgence he raised his power by the path of Pingala.
english translation
niruddhaprANa AsIno mUlenaiva svamUlataH ॥ zaktimutthApya tattejaH prabhAvAtpiMgalAdhvanA ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ॥ शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना ॥ २१ ॥
With his breath restrained he sat down at the root of his own roots By the power of that effulgence he raised his power by the path of Pingala.
english translation
niruddhaprANa AsIno mUlenaiva svamUlataH ॥ zaktimutthApya tattejaH prabhAvAtpiMgalAdhvanA ॥ 21 ॥
hk transliteration by Sanscript