Shiva Purana
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः॥ श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥ २५॥
To the south it shall be painted red. In the north a triangle is painted in white. In the west a crescent moon is painted in yellow.
english translation
raktavarNaM dakSiNatastrikoNaM cottare tataH॥ zvetAbhamarddhacandraM ca pItavarNaM ca pazcime ॥ 25॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः॥ श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥ २५॥
To the south it shall be painted red. In the north a triangle is painted in white. In the west a crescent moon is painted in yellow.
english translation
raktavarNaM dakSiNatastrikoNaM cottare tataH॥ zvetAbhamarddhacandraM ca pItavarNaM ca pazcime ॥ 25॥
hk transliteration by Sanscript