Shiva Purana
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ॥ तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ॥ २१ ॥
Write a well-decorated dot on the neck in the middle of it. For the three outer rows of that, around the east and the west, in order.
english translation
vilikhenmadhyatastasya bindukaNThe svalaMkRtam ॥ tadbAhyapaMktitritaye pUrvAdiparitaH kramAt ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ॥ तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ॥ २१ ॥
Write a well-decorated dot on the neck in the middle of it. For the three outer rows of that, around the east and the west, in order.
english translation
vilikhenmadhyatastasya bindukaNThe svalaMkRtam ॥ tadbAhyapaMktitritaye pUrvAdiparitaH kramAt ॥ 21 ॥
hk transliteration by Sanscript