Shiva Purana
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ॥ शास्त्रोक्तदक्षिणान्दत्त्वा शिवाय गुरुरूपिणे ॥ ४७ ॥
After performing evening worship the brahmin accompanied by his spiritual master Giving the gifts prescribed in the scriptures to Lord Śiva in the form of his spiritual master.
english translation
sAyamaupAsanaM kRtvA guruNA sahito dvijaH ॥ zAstroktadakSiNAndattvA zivAya gururUpiNe ॥ 47 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ॥ शास्त्रोक्तदक्षिणान्दत्त्वा शिवाय गुरुरूपिणे ॥ ४७ ॥
After performing evening worship the brahmin accompanied by his spiritual master Giving the gifts prescribed in the scriptures to Lord Śiva in the form of his spiritual master.
english translation
sAyamaupAsanaM kRtvA guruNA sahito dvijaH ॥ zAstroktadakSiNAndattvA zivAya gururUpiNe ॥ 47 ॥
hk transliteration by Sanscript