Shiva Purana
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ॥ सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥ ४६ ॥
After bathing his hair, mustache and nails with a steady mind In the evening he took a bath and worshiped the evening worshipper.
english translation
kezazmazrunakhAnAM vai snAtvA niyatamAnasaH ॥ saktuM prAzyAtha sAyAhne snAtvA sandhyAmupAsya ca ॥ 46 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ॥ सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥ ४६ ॥
After bathing his hair, mustache and nails with a steady mind In the evening he took a bath and worshiped the evening worshipper.
english translation
kezazmazrunakhAnAM vai snAtvA niyatamAnasaH ॥ saktuM prAzyAtha sAyAhne snAtvA sandhyAmupAsya ca ॥ 46 ॥
hk transliteration by Sanscript