Shiva Purana

Progress:8.5%

ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः ॥ वाच्यवाचकसम्बन्धोप्ययमेवार्थ ईरितः ॥ ३३॥

Om is everything, everything is Brahman. (Om Itīdam Sarvam Iti Sarvam Brahma) This Vedic Text establishes the link between the word and its meaning.

english translation

omitIdaM sarvamiti sarvaM brahmeti ca zruteH ॥ vAcyavAcakasambandhopyayamevArtha IritaH ॥ 33॥

hk transliteration by Sanscript