Shiva Purana
मुखवासं दक्षिणां च पादुकासनपत्रकम् ॥ व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान् ॥ २० ॥
A face cloth and a gift of sandals and a chair and a leaf. He gave them a fan, a board, a staff and a bamboo.
english translation
mukhavAsaM dakSiNAM ca pAdukAsanapatrakam ॥ vyajanaM phalakAndaNDaM vaiNavaM ca pradAya tAn ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
मुखवासं दक्षिणां च पादुकासनपत्रकम् ॥ व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान् ॥ २० ॥
A face cloth and a gift of sandals and a chair and a leaf. He gave them a fan, a board, a staff and a bamboo.
english translation
mukhavAsaM dakSiNAM ca pAdukAsanapatrakam ॥ vyajanaM phalakAndaNDaM vaiNavaM ca pradAya tAn ॥ 20 ॥
hk transliteration by Sanscript