Shiva Purana
विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ॥ विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः ॥ २ ॥
After consulting with them he summoned them and at noon they were cleansed With devotion one should feed them with tasty and auspicious foods of various kinds according to the prescribed rituals.
english translation
vimantrya tAnsamAhUya madhyAhna cAplutAJchucIn ॥ vidhivadbhojayedbhaktyA svAdvannairvividhaizzubhaiH ॥ 2 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ॥ विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः ॥ २ ॥
After consulting with them he summoned them and at noon they were cleansed With devotion one should feed them with tasty and auspicious foods of various kinds according to the prescribed rituals.
english translation
vimantrya tAnsamAhUya madhyAhna cAplutAJchucIn ॥ vidhivadbhojayedbhaktyA svAdvannairvividhaizzubhaiH ॥ 2 ॥
hk transliteration by Sanscript