Shiva Purana
सुब्रह्मण्य उवाच ॥ द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ॥ शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ॥ १ ॥
Subramanya said:- On the twelfth day he got up in the morning and took a bath and performed his daily rituals Even the devotees of Lord Śiva or the brahmins who are dear to Lord Śiva.
english translation
subrahmaNya uvAca ॥ dvAdazAhe samutthAya prAtaH snAtvA kRtAhnikaH ॥ zivabhaktAnyatInvApi brAhmaNAnvA zivapriyAn ॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
सुब्रह्मण्य उवाच ॥ द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ॥ शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ॥ १ ॥
Subramanya said:- On the twelfth day he got up in the morning and took a bath and performed his daily rituals Even the devotees of Lord Śiva or the brahmins who are dear to Lord Śiva.
english translation
subrahmaNya uvAca ॥ dvAdazAhe samutthAya prAtaH snAtvA kRtAhnikaH ॥ zivabhaktAnyatInvApi brAhmaNAnvA zivapriyAn ॥ 1 ॥
hk transliteration by Sanscript