Shiva Purana
उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ॥ वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ॥ १७ ॥
Having said this and having appeased him he chanted the mantras of the hosts in order. The Vedas and other Rudrachamakas and the five Rudra Suktas.
english translation
uktvA prasAdya ca japangaNAnAMtvetyupa kramAt ॥ vedAdIn rudracamakau rudrasUktaM ca paMca ca ॥ 17 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ॥ वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ॥ १७ ॥
Having said this and having appeased him he chanted the mantras of the hosts in order. The Vedas and other Rudrachamakas and the five Rudra Suktas.
english translation
uktvA prasAdya ca japangaNAnAMtvetyupa kramAt ॥ vedAdIn rudracamakau rudrasUktaM ca paMca ca ॥ 17 ॥
hk transliteration by Sanscript