Shiva Purana
ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ॥ पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ॥ ९ ॥
The Aṅganyāsas for the deities shall be performed with Hrām, Hrīm etc. The messenger goddesses shall have the noose, goad, gestures of fearlessness and wish in their hands. They are as lustrous as the lunar stone.
english translation
hrAMhrImityAdinA kuryyAdAsAmaMgAni ca kramAt ॥ pAzAMkuzAbhayAbhISTapANicandropalaprabhAH ॥ 9 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ॥ पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ॥ ९ ॥
The Aṅganyāsas for the deities shall be performed with Hrām, Hrīm etc. The messenger goddesses shall have the noose, goad, gestures of fearlessness and wish in their hands. They are as lustrous as the lunar stone.
english translation
hrAMhrImityAdinA kuryyAdAsAmaMgAni ca kramAt ॥ pAzAMkuzAbhayAbhISTapANicandropalaprabhAH ॥ 9 ॥
hk transliteration by Sanscript