Shiva Purana
मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ॥ ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम् ॥ ७ ॥
They placed flowers inside the circles like a seat Saying 'Om Hri', he worshiped the deity in the form of fire.
english translation
maNDalAni ca teSvantaH puSpANyAdhAya pIThavat ॥ OM hrI mityuktvAgnirUpAntAmativAhikadevatAm ॥ 7 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ॥ ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम् ॥ ७ ॥
They placed flowers inside the circles like a seat Saying 'Om Hri', he worshiped the deity in the form of fire.
english translation
maNDalAni ca teSvantaH puSpANyAdhAya pIThavat ॥ OM hrI mityuktvAgnirUpAntAmativAhikadevatAm ॥ 7 ॥
hk transliteration by Sanscript