Shiva Purana
परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ॥ श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात् ॥ ३४ ॥
Having thus spoken of the Supreme Soul he offered them prayers With faith and respect one should treat them at their feet.
english translation
paramAtmana ityevaM procya prArthyaM ca tAnyatiH ॥ zraddhayA caraNanteSAM kuryyAdyAthArthyamAdarAt ॥ 34 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ॥ श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात् ॥ ३४ ॥
Having thus spoken of the Supreme Soul he offered them prayers With faith and respect one should treat them at their feet.
english translation
paramAtmana ityevaM procya prArthyaM ca tAnyatiH ॥ zraddhayA caraNanteSAM kuryyAdyAthArthyamAdarAt ॥ 34 ॥
hk transliteration by Sanscript