Shiva Purana
तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ॥ आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान् ॥ ३२ ॥
There one should seat the devotees who have taken bath with their limbs. He summoned four brāhmaṇas devoted to Lord Śiva and firm in their vows.
english translation
tatropavezayedbhaktyA sAbhyaMgaM kRtamajjanAn ॥ AhUya caturo viprAJchivabhaktAndRDhavratAn ॥ 32 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ॥ आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान् ॥ ३२ ॥
There one should seat the devotees who have taken bath with their limbs. He summoned four brāhmaṇas devoted to Lord Śiva and firm in their vows.
english translation
tatropavezayedbhaktyA sAbhyaMgaM kRtamajjanAn ॥ AhUya caturo viprAJchivabhaktAndRDhavratAn ॥ 32 ॥
hk transliteration by Sanscript