Shiva Purana
इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्॥ तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत ॥ २७ ॥
After ritualistically dismissing them along the way they had come, the remanents of the Naivedya shall be distributed among the virgins.
english translation
iti saMprArthya tAssarvA visRjya ca yathAgatam॥ tAsAmprasAdamuddhRtya kanyakAbhyaH pradApayeta ॥ 27 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्॥ तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत ॥ २७ ॥
After ritualistically dismissing them along the way they had come, the remanents of the Naivedya shall be distributed among the virgins.
english translation
iti saMprArthya tAssarvA visRjya ca yathAgatam॥ tAsAmprasAdamuddhRtya kanyakAbhyaH pradApayeta ॥ 27 ॥
hk transliteration by Sanscript