Shiva Purana
एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ॥ पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः ॥ १६ ॥
After meditating on the auspicious deities eager to bless he shall offer Pādya at their feet with drops of water from the conch.
english translation
evaM dhyAtvA tu tAH sarvA anugrahaparAzzivAH ॥ pAdayoH pAdyametAsAM dadyAcchaMkhodabindubhiH ॥ 16 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ॥ पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः ॥ १६ ॥
After meditating on the auspicious deities eager to bless he shall offer Pādya at their feet with drops of water from the conch.
english translation
evaM dhyAtvA tu tAH sarvA anugrahaparAzzivAH ॥ pAdayoH pAdyametAsAM dadyAcchaMkhodabindubhiH ॥ 16 ॥
hk transliteration by Sanscript