Shiva Purana
प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ॥ दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च ॥ ६५ ॥
After repeating the Praṇava twelve times they shall again make obeisance. To every quarter and interstice food offering shall be offered with Praṇava.
english translation
praNavaM dvAdazAvRttvA saMjapya praNamettataH ॥ digvidikkramato dadyAdbrahmAdyampraNavena ca ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ॥ दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च ॥ ६५ ॥
After repeating the Praṇava twelve times they shall again make obeisance. To every quarter and interstice food offering shall be offered with Praṇava.
english translation
praNavaM dvAdazAvRttvA saMjapya praNamettataH ॥ digvidikkramato dadyAdbrahmAdyampraNavena ca ॥ 65 ॥
hk transliteration by Sanscript