Shiva Purana
॥ सुब्रह्मण्य उवाच ॥ इदमेव मुने गुह्यं भृगवे शिवयोगिने ॥ उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ॥ ६ ॥
It is this secret, O sage, that was explained to Bhṛgu, the devotee of Śiva by the omniscient Pināka-bearing lord himself.
english translation
॥ subrahmaNya uvAca ॥ idameva mune guhyaM bhRgave zivayogine ॥ uktaM bhagavatA sAkSAtsarvajJena pinAkinA ॥ 6 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
॥ सुब्रह्मण्य उवाच ॥ इदमेव मुने गुह्यं भृगवे शिवयोगिने ॥ उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ॥ ६ ॥
It is this secret, O sage, that was explained to Bhṛgu, the devotee of Śiva by the omniscient Pināka-bearing lord himself.
english translation
॥ subrahmaNya uvAca ॥ idameva mune guhyaM bhRgave zivayogine ॥ uktaM bhagavatA sAkSAtsarvajJena pinAkinA ॥ 6 ॥
hk transliteration by Sanscript