Shiva Purana
॥सूत उवाच ॥ मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ॥ प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात् ॥ ५ ॥
On hearing the request of the sage, the son of Śakti, destroyer of demons spoke about the great secret which had been heard from Śiva by Bhṛgu.
english translation
॥sUta uvAca ॥ munivijJaptimAkarNya zaktiputrassurArihA ॥ prAhAtyantarahasyaM tadbhRguNA zrutamIzvarAt ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
॥सूत उवाच ॥ मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ॥ प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात् ॥ ५ ॥
On hearing the request of the sage, the son of Śakti, destroyer of demons spoke about the great secret which had been heard from Śiva by Bhṛgu.
english translation
॥sUta uvAca ॥ munivijJaptimAkarNya zaktiputrassurArihA ॥ prAhAtyantarahasyaM tadbhRguNA zrutamIzvarAt ॥ 5 ॥
hk transliteration by Sanscript