Shiva Purana
ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ॥ उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः ॥ ५०॥
Then all those ascetics, whether they were from the east or from the west. It is located in a holy place in the north near a sacred tree.
english translation
tataste yatinaH sarve tathA prAcyAmathApi vA ॥ udIcyampuNyadeze tu puNyavRkSasamIpataH ॥ 50॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ॥ उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः ॥ ५०॥
Then all those ascetics, whether they were from the east or from the west. It is located in a holy place in the north near a sacred tree.
english translation
tataste yatinaH sarve tathA prAcyAmathApi vA ॥ udIcyampuNyadeze tu puNyavRkSasamIpataH ॥ 50॥
hk transliteration by Sanscript