Shiva Purana
शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ॥ पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ॥ ४३ ॥
Placing the conch in front of him he sprinkled it with water Placing the flower on the head, one should wipe it with the oṁkāra.
english translation
zaMkhaM ca purataH sthApya tajjalenAbhiSicya ca ॥ puSpaM nidhAya zirasi praNavena pramArjayet ॥ 43 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ॥ पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ॥ ४३ ॥
Placing the conch in front of him he sprinkled it with water Placing the flower on the head, one should wipe it with the oṁkāra.
english translation
zaMkhaM ca purataH sthApya tajjalenAbhiSicya ca ॥ puSpaM nidhAya zirasi praNavena pramArjayet ॥ 43 ॥
hk transliteration by Sanscript