Shiva Purana
ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ॥ उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ॥ ३४ ॥
Then all of them chanted the oṁkāras in order They instructed him in the phrases and concentrated on their meaning.
english translation
tatassarve ca te tatra praNavAdInyanukramAt ॥ upadizya ca vAkyAni tAtparyaM ca samAhitAH ॥ 34 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ॥ उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ॥ ३४ ॥
Then all of them chanted the oṁkāras in order They instructed him in the phrases and concentrated on their meaning.
english translation
tatassarve ca te tatra praNavAdInyanukramAt ॥ upadizya ca vAkyAni tAtparyaM ca samAhitAH ॥ 34 ॥
hk transliteration by Sanscript