Shiva Purana
ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ॥ अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः ॥ १९ ॥
They again divided the path into five parts and started on the ground The Yati should accept the abode of Sadashiva in the order of fire and others.
english translation
tAH punaH paMcadhA mArgaM vibhajyArabhya bhUtalam ॥ agnyAdikramatAM gRhyaM sadAzivapadaM yatiH ॥ 19 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ॥ अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः ॥ १९ ॥
They again divided the path into five parts and started on the ground The Yati should accept the abode of Sadashiva in the order of fire and others.
english translation
tAH punaH paMcadhA mArgaM vibhajyArabhya bhUtalam ॥ agnyAdikramatAM gRhyaM sadAzivapadaM yatiH ॥ 19 ॥
hk transliteration by Sanscript