Shiva Purana
स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ॥ सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्व्वमीरितः ॥ २९ ॥
“I am without a second” because there is no other Ātman distinct from the self. The statement “indeed all this is Brahman” has been explained before.
english translation
svasmAtparAtmavirahAdadvitIyo'hameva hi ॥ sarvaM khalvidaM brahmeti vAkyArthaH pUrvvamIritaH ॥ 29 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ॥ सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्व्वमीरितः ॥ २९ ॥
“I am without a second” because there is no other Ātman distinct from the self. The statement “indeed all this is Brahman” has been explained before.
english translation
svasmAtparAtmavirahAdadvitIyo'hameva hi ॥ sarvaM khalvidaM brahmeti vAkyArthaH pUrvvamIritaH ॥ 29 ॥
hk transliteration by Sanscript