Shiva Purana
इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ॥ प्राणोस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने ॥ २४ ॥
Having said this Lord Śiva again addressed the three elements O sage, by grasping the end of the earth and other modes of nature, I am the life-force.
english translation
ityuktvA punarapyAha zivastattvatrayasya ca ॥ prANosmItyatra pRthvyAdiguNAntagrahaNAnmune ॥ 24 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ॥ प्राणोस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने ॥ २४ ॥
Having said this Lord Śiva again addressed the three elements O sage, by grasping the end of the earth and other modes of nature, I am the life-force.
english translation
ityuktvA punarapyAha zivastattvatrayasya ca ॥ prANosmItyatra pRthvyAdiguNAntagrahaNAnmune ॥ 24 ॥
hk transliteration by Sanscript