Shiva Purana
रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ॥ तेभ्यश्च परमो देवः परशब्देन बोधितः ॥ २१ ॥
Rudra Brahma and Vishnu are mentioned in the Vedas and nothing else The word para means the Supreme Lord to them.
english translation
rudro brahmA ca viSNuzca proktAH zrutyaiva nAnyathA ॥ tebhyazca paramo devaH parazabdena bodhitaH ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ॥ तेभ्यश्च परमो देवः परशब्देन बोधितः ॥ २१ ॥
Rudra Brahma and Vishnu are mentioned in the Vedas and nothing else The word para means the Supreme Lord to them.
english translation
rudro brahmA ca viSNuzca proktAH zrutyaiva nAnyathA ॥ tebhyazca paramo devaH parazabdena bodhitaH ॥ 21 ॥
hk transliteration by Sanscript