Shiva Purana
ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् ॥ अभिषिंचेद्गुरुः शिष्यं प्रादक्षिण्येन मस्तके ॥ ३६ ॥
The preceptor shall raise the vessel. Repeating “Svasti” he shall pour water on the head of the disciple making a circle with the inverted pot.
english translation
tataH kumbhaM samutthAya svastivAcanapUrvakam ॥ abhiSiMcedguruH ziSyaM prAdakSiNyena mastake ॥ 36 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् ॥ अभिषिंचेद्गुरुः शिष्यं प्रादक्षिण्येन मस्तके ॥ ३६ ॥
The preceptor shall raise the vessel. Repeating “Svasti” he shall pour water on the head of the disciple making a circle with the inverted pot.
english translation
tataH kumbhaM samutthAya svastivAcanapUrvakam ॥ abhiSiMcedguruH ziSyaM prAdakSiNyena mastake ॥ 36 ॥
hk transliteration by Sanscript