Shiva Purana
तदुपर्य्यासनं रम्यं कल्पयित्वा विधानतः ॥ तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः ॥ ३५ ॥
Then a beautiful seat shall be put over the square in accordance with the rules. He shall then make the boy disciple sit on it in a comfortable posture.
english translation
taduparyyAsanaM ramyaM kalpayitvA vidhAnataH ॥ tatra saMsthApayecchiSyaM zizuM sAnukUlataH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तदुपर्य्यासनं रम्यं कल्पयित्वा विधानतः ॥ तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः ॥ ३५ ॥
Then a beautiful seat shall be put over the square in accordance with the rules. He shall then make the boy disciple sit on it in a comfortable posture.
english translation
taduparyyAsanaM ramyaM kalpayitvA vidhAnataH ॥ tatra saMsthApayecchiSyaM zizuM sAnukUlataH ॥ 35 ॥
hk transliteration by Sanscript