Shiva Purana
निवेद्य पायसान्नञ्च तांबूलादि यथा पुरा ॥ नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ॥ ३१ ॥
He shall offer milk pudding and cooked rice as Naivedya and the betel leaves as before. After the adoration with the repetitions of eight names, the other mantras shall be chanted.
english translation
nivedya pAyasAnnaJca tAMbUlAdi yathA purA ॥ nAmASTakArcanAntaM ca kRtvA tamabhimantrayet ॥ 31 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
निवेद्य पायसान्नञ्च तांबूलादि यथा पुरा ॥ नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ॥ ३१ ॥
He shall offer milk pudding and cooked rice as Naivedya and the betel leaves as before. After the adoration with the repetitions of eight names, the other mantras shall be chanted.
english translation
nivedya pAyasAnnaJca tAMbUlAdi yathA purA ॥ nAmASTakArcanAntaM ca kRtvA tamabhimantrayet ॥ 31 ॥
hk transliteration by Sanscript