Shiva Purana
सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम्॥ चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ॥ ८ ॥
It is also achievable by the modes of Sattva and others and consists of the threefold intelligence and others. The mind was then the essence of nature because of the causes of Sattva and others.
english translation
sattvAdiguNasAdhyaM ca budhyAditritayAtmakam॥ cittamprakRtitattvaM tadAsItsattvAdikAraNAt ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम्॥ चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ॥ ८ ॥
It is also achievable by the modes of Sattva and others and consists of the threefold intelligence and others. The mind was then the essence of nature because of the causes of Sattva and others.
english translation
sattvAdiguNasAdhyaM ca budhyAditritayAtmakam॥ cittamprakRtitattvaM tadAsItsattvAdikAraNAt ॥ 8 ॥
hk transliteration by Sanscript