Shiva Purana
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ॥ इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ॥ २३ ॥
Therefore, O Skanda, it behoves you to favour me by clearing the doubt. On hearing the words of the sage, Kumāra replied thus.
english translation
kRtvA tatkaruNAM skanda saMzayaM chettumarhasi ॥ ityAkarNya munervAkyaM kumAraH pratyabhASata ॥ 23 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ॥ इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ॥ २३ ॥
Therefore, O Skanda, it behoves you to favour me by clearing the doubt. On hearing the words of the sage, Kumāra replied thus.
english translation
kRtvA tatkaruNAM skanda saMzayaM chettumarhasi ॥ ityAkarNya munervAkyaM kumAraH pratyabhASata ॥ 23 ॥
hk transliteration by Sanscript