Shiva Purana
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ॥ विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ॥ १६ ॥
From them are born in order the ether, wind, fire, water and the earth. O sage, they are known as the five elements.
english translation
tebhyazcAkAzavAyvagnijalabhUmijaniH kramAt ॥ vijJeyA munizArdUla paJcabhUtamitISyate ॥ 16 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ॥ विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ॥ १६ ॥
From them are born in order the ether, wind, fire, water and the earth. O sage, they are known as the five elements.
english translation
tebhyazcAkAzavAyvagnijalabhUmijaniH kramAt ॥ vijJeyA munizArdUla paJcabhUtamitISyate ॥ 16 ॥
hk transliteration by Sanscript