Shiva Purana
कालो हि भावभावानां भासानां भासनात्मकः ॥ क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ॥ ८२ ॥
Kāla is the illuminator of positive and negative appearances. Being a separating factor it is called Bhūtādi.
english translation
kAlo hi bhAvabhAvAnAM bhAsAnAM bhAsanAtmakaH ॥ kramAvacchedako bhUtvA bhUtAdiriti kathyate ॥ 82 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
कालो हि भावभावानां भासानां भासनात्मकः ॥ क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ॥ ८२ ॥
Kāla is the illuminator of positive and negative appearances. Being a separating factor it is called Bhūtādi.
english translation
kAlo hi bhAvabhAvAnAM bhAsAnAM bhAsanAtmakaH ॥ kramAvacchedako bhUtvA bhUtAdiriti kathyate ॥ 82 ॥
hk transliteration by Sanscript