Shiva Purana
अपि संकोचरूपेण विभांत्य इति नित्यशः ॥ पशोः कलाख्य विद्येति रागकालौ नियत्यपि ॥ तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ॥ ८०॥
Even if they shine in the form of shrinkage, they are always there. The art of the animal is called the art of knowledge, even in the time of passion. She is here called Kala in the form of the five elements.
english translation
api saMkocarUpeNa vibhAMtya iti nityazaH ॥ pazoH kalAkhya vidyeti rAgakAlau niyatyapi ॥ tattvapaJcakarUpeNa bhavatyatra kaleti sA ॥ 80॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अपि संकोचरूपेण विभांत्य इति नित्यशः ॥ पशोः कलाख्य विद्येति रागकालौ नियत्यपि ॥ तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ॥ ८०॥
Even if they shine in the form of shrinkage, they are always there. The art of the animal is called the art of knowledge, even in the time of passion. She is here called Kala in the form of the five elements.
english translation
api saMkocarUpeNa vibhAMtya iti nityazaH ॥ pazoH kalAkhya vidyeti rAgakAlau niyatyapi ॥ tattvapaJcakarUpeNa bhavatyatra kaleti sA ॥ 80॥
hk transliteration by Sanscript