Shiva Purana
यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ॥ गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ॥ ७७ ॥
As the magician so also the Yogin has no illusion. Śiva is of perfect knowledge and this is revealed by the preceptor.
english translation
yathaindrajAlikasyApi yogino na bhavedbhramaH ॥ guruNA jJApitaizvaryazzivo bhavati ciddhanaH ॥ 77 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ॥ गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ॥ ७७ ॥
As the magician so also the Yogin has no illusion. Śiva is of perfect knowledge and this is revealed by the preceptor.
english translation
yathaindrajAlikasyApi yogino na bhavedbhramaH ॥ guruNA jJApitaizvaryazzivo bhavati ciddhanaH ॥ 77 ॥
hk transliteration by Sanscript