Shiva Purana
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः॥ प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते॥ ७०॥
The primeval oozing of Śiva who attempts to create the universe at his will is called Śivatattva.
english translation
nijecchayA jagatsRSTamudyuktasya mahezituH॥ prathamo yaH parispandazziva tattvantaducyate॥ 70॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः॥ प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते॥ ७०॥
The primeval oozing of Śiva who attempts to create the universe at his will is called Śivatattva.
english translation
nijecchayA jagatsRSTamudyuktasya mahezituH॥ prathamo yaH parispandazziva tattvantaducyate॥ 70॥
hk transliteration by Sanscript