Shiva Purana
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ॥ व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ॥ ६६ ॥
This is the Vyāpakatva (pervasiveness) of the Bhūtas. The Vyāpakatva is in the inverse order beginning with smell.
english translation
vyApakatvaJca bhUtAnAmidameva prakIrtitam ॥ vyApyatvaM vaiparItyena gandhAdikramato bhavet ॥ 66 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ॥ व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ॥ ६६ ॥
This is the Vyāpakatva (pervasiveness) of the Bhūtas. The Vyāpakatva is in the inverse order beginning with smell.
english translation
vyApakatvaJca bhUtAnAmidameva prakIrtitam ॥ vyApyatvaM vaiparItyena gandhAdikramato bhavet ॥ 66 ॥
hk transliteration by Sanscript