Shiva Purana
Progress:71.2%
61
अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ॥ तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ॥ ६१ ॥
This set of five is the cause of activities such as Anugraha etc. as mentioned by the sages who know the principles.
english translation
anugrahAdikRtyAnAM hetuH paJcakamiSyate ॥ tadvidbhirmunibhiH prAjJairvaratattvapradarzibhiH ॥ 61 ॥
62
वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ॥ कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ॥ ६२ ॥
In the relationship between the verbal and the expressive, they become paired. The five beings are in this five forms of art and colour.
vAcyavAcakasambandhAnmithunatvamupeyuSi ॥ kalAvarNasvarUpe'sminpaJcake bhUtapaJcakam ॥ 62 ॥
63
वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ॥ आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ॥ ६३ ॥
O preeminent among the sages it was produced in order from the sky Starting with the first pair, the fifth is known as Maya.
viyadAdi kramAdAsIdutpannammunipuGgava ॥ AdyaM mithunamArabhya paJcamaM yanmayaM viduH ॥ 63 ॥
64
शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत्॥ शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ॥ ६४ ॥
Ākāśa has the only attribute of sound. The wind has the two: sound and touch. The fire has three: sound, touch and colour.
zabdaikaguNa AkAzaH zabdasparzaguNo marut॥ zabdasparzarUpaguNapradhAno vahnirucyate ॥ 64 ॥
65
शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम्॥ शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ॥ ६५ ॥
The water has four: sound, touch; colour and taste. The earth has five: sound, touch, colour, taste and smell.
zabdasparzarUparasaguNakaM salilaM smRtam॥ zabdsparzarUparasagandhADhyA pRthivI smRtA ॥ 65 ॥
Chapter 16
Verses 56-60
Verses 66-70
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english