Shiva Purana
आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ॥ ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पंचमी ॥ एताभ्य एव संजाता निवृत्त्याद्याः कला मुने॥ ५५ ॥
That is the power of bliss and the power of desire arises from that. Then came the power of knowledge and the fifth power of action. From these, O sage, the arts of renunciation and others have arisen.
english translation
AnandazaktistajjAsyAdicchAzaktistadudbhavA ॥ jJAnazaktistato jAtA kriyAzaktistu paMcamI ॥ etAbhya eva saMjAtA nivRttyAdyAH kalA mune॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ॥ ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पंचमी ॥ एताभ्य एव संजाता निवृत्त्याद्याः कला मुने॥ ५५ ॥
That is the power of bliss and the power of desire arises from that. Then came the power of knowledge and the fifth power of action. From these, O sage, the arts of renunciation and others have arisen.
english translation
AnandazaktistajjAsyAdicchAzaktistadudbhavA ॥ jJAnazaktistato jAtA kriyAzaktistu paMcamI ॥ etAbhya eva saMjAtA nivRttyAdyAH kalA mune॥ 55 ॥
hk transliteration by Sanscript