Shiva Purana
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ॥ तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ॥ ५३ ॥
I shall mention the purport of the Vedic passage. Listen to that, O Vāmadeva, due to affection for you I say this. It is developed by the sense of discrimination.
english translation
tasyAH zrutestu tAtparyaM vakSyAmi zrUyatAmidam ॥ tava snehAdvAmadeva vivekArthavijRMbhitam ॥ 53 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ॥ तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ॥ ५३ ॥
I shall mention the purport of the Vedic passage. Listen to that, O Vāmadeva, due to affection for you I say this. It is developed by the sense of discrimination.
english translation
tasyAH zrutestu tAtparyaM vakSyAmi zrUyatAmidam ॥ tava snehAdvAmadeva vivekArthavijRMbhitam ॥ 53 ॥
hk transliteration by Sanscript