Shiva Purana
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ॥ प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ॥ ५१ ॥
Hence these are the features of the Ātman alone. I shall now explain then meaning of the creation indicating the identity with the Praṇava.
english translation
tasmAdAtmana evedaM rUpamityeva nizcitam ॥ prapaMcArthaM pravakSyAmi praNavai kyapradarzanam ॥ 51 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ॥ प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ॥ ५१ ॥
Hence these are the features of the Ātman alone. I shall now explain then meaning of the creation indicating the identity with the Praṇava.
english translation
tasmAdAtmana evedaM rUpamityeva nizcitam ॥ prapaMcArthaM pravakSyAmi praNavai kyapradarzanam ॥ 51 ॥
hk transliteration by Sanscript