Shiva Purana
एवं रूपस्य जगतः कारणं यत्सनातनम् ॥ स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ॥ ५ ॥
Is the eternal cause of the universe in the form of a woman, or of a man or a eunuch?
english translation
evaM rUpasya jagataH kAraNaM yatsanAtanam ॥ strIrUpaM tatkimAhosvitpuruSo vA napuMsakam ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं रूपस्य जगतः कारणं यत्सनातनम् ॥ स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ॥ ५ ॥
Is the eternal cause of the universe in the form of a woman, or of a man or a eunuch?
english translation
evaM rUpasya jagataH kAraNaM yatsanAtanam ॥ strIrUpaM tatkimAhosvitpuruSo vA napuMsakam ॥ 5 ॥
hk transliteration by Sanscript